Declension table of ?madhuphalikā

Deva

FeminineSingularDualPlural
Nominativemadhuphalikā madhuphalike madhuphalikāḥ
Vocativemadhuphalike madhuphalike madhuphalikāḥ
Accusativemadhuphalikām madhuphalike madhuphalikāḥ
Instrumentalmadhuphalikayā madhuphalikābhyām madhuphalikābhiḥ
Dativemadhuphalikāyai madhuphalikābhyām madhuphalikābhyaḥ
Ablativemadhuphalikāyāḥ madhuphalikābhyām madhuphalikābhyaḥ
Genitivemadhuphalikāyāḥ madhuphalikayoḥ madhuphalikānām
Locativemadhuphalikāyām madhuphalikayoḥ madhuphalikāsu

Adverb -madhuphalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria