Declension table of ?madhupeya

Deva

NeuterSingularDualPlural
Nominativemadhupeyam madhupeye madhupeyāni
Vocativemadhupeya madhupeye madhupeyāni
Accusativemadhupeyam madhupeye madhupeyāni
Instrumentalmadhupeyena madhupeyābhyām madhupeyaiḥ
Dativemadhupeyāya madhupeyābhyām madhupeyebhyaḥ
Ablativemadhupeyāt madhupeyābhyām madhupeyebhyaḥ
Genitivemadhupeyasya madhupeyayoḥ madhupeyānām
Locativemadhupeye madhupeyayoḥ madhupeyeṣu

Compound madhupeya -

Adverb -madhupeyam -madhupeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria