Declension table of ?madhuparkapāṇi_ā

Deva

FeminineSingularDualPlural
Nominativemadhuparkapāṇi_ā madhuparkapāṇi_e madhuparkapāṇi_āḥ
Vocativemadhuparkapāṇi_e madhuparkapāṇi_e madhuparkapāṇi_āḥ
Accusativemadhuparkapāṇi_ām madhuparkapāṇi_e madhuparkapāṇi_āḥ
Instrumentalmadhuparkapāṇi_ayā madhuparkapāṇi_ābhyām madhuparkapāṇi_ābhiḥ
Dativemadhuparkapāṇi_āyai madhuparkapāṇi_ābhyām madhuparkapāṇi_ābhyaḥ
Ablativemadhuparkapāṇi_āyāḥ madhuparkapāṇi_ābhyām madhuparkapāṇi_ābhyaḥ
Genitivemadhuparkapāṇi_āyāḥ madhuparkapāṇi_ayoḥ madhuparkapāṇi_ānām
Locativemadhuparkapāṇi_āyām madhuparkapāṇi_ayoḥ madhuparkapāṇi_āsu

Adverb -madhuparkapāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria