Declension table of ?madhuparkapāṇi

Deva

NeuterSingularDualPlural
Nominativemadhuparkapāṇi madhuparkapāṇinī madhuparkapāṇīni
Vocativemadhuparkapāṇi madhuparkapāṇinī madhuparkapāṇīni
Accusativemadhuparkapāṇi madhuparkapāṇinī madhuparkapāṇīni
Instrumentalmadhuparkapāṇinā madhuparkapāṇibhyām madhuparkapāṇibhiḥ
Dativemadhuparkapāṇine madhuparkapāṇibhyām madhuparkapāṇibhyaḥ
Ablativemadhuparkapāṇinaḥ madhuparkapāṇibhyām madhuparkapāṇibhyaḥ
Genitivemadhuparkapāṇinaḥ madhuparkapāṇinoḥ madhuparkapāṇīnām
Locativemadhuparkapāṇini madhuparkapāṇinoḥ madhuparkapāṇiṣu

Compound madhuparkapāṇi -

Adverb -madhuparkapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria