Declension table of ?madhuparkadāna

Deva

NeuterSingularDualPlural
Nominativemadhuparkadānam madhuparkadāne madhuparkadānāni
Vocativemadhuparkadāna madhuparkadāne madhuparkadānāni
Accusativemadhuparkadānam madhuparkadāne madhuparkadānāni
Instrumentalmadhuparkadānena madhuparkadānābhyām madhuparkadānaiḥ
Dativemadhuparkadānāya madhuparkadānābhyām madhuparkadānebhyaḥ
Ablativemadhuparkadānāt madhuparkadānābhyām madhuparkadānebhyaḥ
Genitivemadhuparkadānasya madhuparkadānayoḥ madhuparkadānānām
Locativemadhuparkadāne madhuparkadānayoḥ madhuparkadāneṣu

Compound madhuparkadāna -

Adverb -madhuparkadānam -madhuparkadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria