Declension table of ?madhupṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemadhupṛṣṭham madhupṛṣṭhe madhupṛṣṭhāni
Vocativemadhupṛṣṭha madhupṛṣṭhe madhupṛṣṭhāni
Accusativemadhupṛṣṭham madhupṛṣṭhe madhupṛṣṭhāni
Instrumentalmadhupṛṣṭhena madhupṛṣṭhābhyām madhupṛṣṭhaiḥ
Dativemadhupṛṣṭhāya madhupṛṣṭhābhyām madhupṛṣṭhebhyaḥ
Ablativemadhupṛṣṭhāt madhupṛṣṭhābhyām madhupṛṣṭhebhyaḥ
Genitivemadhupṛṣṭhasya madhupṛṣṭhayoḥ madhupṛṣṭhānām
Locativemadhupṛṣṭhe madhupṛṣṭhayoḥ madhupṛṣṭheṣu

Compound madhupṛṣṭha -

Adverb -madhupṛṣṭham -madhupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria