Declension table of ?madhupṛṣṭha

Deva

MasculineSingularDualPlural
Nominativemadhupṛṣṭhaḥ madhupṛṣṭhau madhupṛṣṭhāḥ
Vocativemadhupṛṣṭha madhupṛṣṭhau madhupṛṣṭhāḥ
Accusativemadhupṛṣṭham madhupṛṣṭhau madhupṛṣṭhān
Instrumentalmadhupṛṣṭhena madhupṛṣṭhābhyām madhupṛṣṭhaiḥ madhupṛṣṭhebhiḥ
Dativemadhupṛṣṭhāya madhupṛṣṭhābhyām madhupṛṣṭhebhyaḥ
Ablativemadhupṛṣṭhāt madhupṛṣṭhābhyām madhupṛṣṭhebhyaḥ
Genitivemadhupṛṣṭhasya madhupṛṣṭhayoḥ madhupṛṣṭhānām
Locativemadhupṛṣṭhe madhupṛṣṭhayoḥ madhupṛṣṭheṣu

Compound madhupṛṣṭha -

Adverb -madhupṛṣṭham -madhupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria