Declension table of ?madhumathana

Deva

MasculineSingularDualPlural
Nominativemadhumathanaḥ madhumathanau madhumathanāḥ
Vocativemadhumathana madhumathanau madhumathanāḥ
Accusativemadhumathanam madhumathanau madhumathanān
Instrumentalmadhumathanena madhumathanābhyām madhumathanaiḥ madhumathanebhiḥ
Dativemadhumathanāya madhumathanābhyām madhumathanebhyaḥ
Ablativemadhumathanāt madhumathanābhyām madhumathanebhyaḥ
Genitivemadhumathanasya madhumathanayoḥ madhumathanānām
Locativemadhumathane madhumathanayoḥ madhumathaneṣu

Compound madhumathana -

Adverb -madhumathanam -madhumathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria