Declension table of ?madhumāṃsa

Deva

NeuterSingularDualPlural
Nominativemadhumāṃsam madhumāṃse madhumāṃsāni
Vocativemadhumāṃsa madhumāṃse madhumāṃsāni
Accusativemadhumāṃsam madhumāṃse madhumāṃsāni
Instrumentalmadhumāṃsena madhumāṃsābhyām madhumāṃsaiḥ
Dativemadhumāṃsāya madhumāṃsābhyām madhumāṃsebhyaḥ
Ablativemadhumāṃsāt madhumāṃsābhyām madhumāṃsebhyaḥ
Genitivemadhumāṃsasya madhumāṃsayoḥ madhumāṃsānām
Locativemadhumāṃse madhumāṃsayoḥ madhumāṃseṣu

Compound madhumāṃsa -

Adverb -madhumāṃsam -madhumāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria