Declension table of ?madhulatā

Deva

FeminineSingularDualPlural
Nominativemadhulatā madhulate madhulatāḥ
Vocativemadhulate madhulate madhulatāḥ
Accusativemadhulatām madhulate madhulatāḥ
Instrumentalmadhulatayā madhulatābhyām madhulatābhiḥ
Dativemadhulatāyai madhulatābhyām madhulatābhyaḥ
Ablativemadhulatāyāḥ madhulatābhyām madhulatābhyaḥ
Genitivemadhulatāyāḥ madhulatayoḥ madhulatānām
Locativemadhulatāyām madhulatayoḥ madhulatāsu

Adverb -madhulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria