Declension table of ?madhukūlā

Deva

FeminineSingularDualPlural
Nominativemadhukūlā madhukūle madhukūlāḥ
Vocativemadhukūle madhukūle madhukūlāḥ
Accusativemadhukūlām madhukūle madhukūlāḥ
Instrumentalmadhukūlayā madhukūlābhyām madhukūlābhiḥ
Dativemadhukūlāyai madhukūlābhyām madhukūlābhyaḥ
Ablativemadhukūlāyāḥ madhukūlābhyām madhukūlābhyaḥ
Genitivemadhukūlāyāḥ madhukūlayoḥ madhukūlānām
Locativemadhukūlāyām madhukūlayoḥ madhukūlāsu

Adverb -madhukūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria