Declension table of ?madhukaragaṇa

Deva

MasculineSingularDualPlural
Nominativemadhukaragaṇaḥ madhukaragaṇau madhukaragaṇāḥ
Vocativemadhukaragaṇa madhukaragaṇau madhukaragaṇāḥ
Accusativemadhukaragaṇam madhukaragaṇau madhukaragaṇān
Instrumentalmadhukaragaṇena madhukaragaṇābhyām madhukaragaṇaiḥ madhukaragaṇebhiḥ
Dativemadhukaragaṇāya madhukaragaṇābhyām madhukaragaṇebhyaḥ
Ablativemadhukaragaṇāt madhukaragaṇābhyām madhukaragaṇebhyaḥ
Genitivemadhukaragaṇasya madhukaragaṇayoḥ madhukaragaṇānām
Locativemadhukaragaṇe madhukaragaṇayoḥ madhukaragaṇeṣu

Compound madhukaragaṇa -

Adverb -madhukaragaṇam -madhukaragaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria