Declension table of ?madhukāra

Deva

MasculineSingularDualPlural
Nominativemadhukāraḥ madhukārau madhukārāḥ
Vocativemadhukāra madhukārau madhukārāḥ
Accusativemadhukāram madhukārau madhukārān
Instrumentalmadhukāreṇa madhukārābhyām madhukāraiḥ madhukārebhiḥ
Dativemadhukārāya madhukārābhyām madhukārebhyaḥ
Ablativemadhukārāt madhukārābhyām madhukārebhyaḥ
Genitivemadhukārasya madhukārayoḥ madhukārāṇām
Locativemadhukāre madhukārayoḥ madhukāreṣu

Compound madhukāra -

Adverb -madhukāram -madhukārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria