Declension table of ?madhukṣīra

Deva

MasculineSingularDualPlural
Nominativemadhukṣīraḥ madhukṣīrau madhukṣīrāḥ
Vocativemadhukṣīra madhukṣīrau madhukṣīrāḥ
Accusativemadhukṣīram madhukṣīrau madhukṣīrān
Instrumentalmadhukṣīreṇa madhukṣīrābhyām madhukṣīraiḥ madhukṣīrebhiḥ
Dativemadhukṣīrāya madhukṣīrābhyām madhukṣīrebhyaḥ
Ablativemadhukṣīrāt madhukṣīrābhyām madhukṣīrebhyaḥ
Genitivemadhukṣīrasya madhukṣīrayoḥ madhukṣīrāṇām
Locativemadhukṣīre madhukṣīrayoḥ madhukṣīreṣu

Compound madhukṣīra -

Adverb -madhukṣīram -madhukṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria