Declension table of ?madhukṛt

Deva

NeuterSingularDualPlural
Nominativemadhukṛt madhukṛtī madhukṛnti
Vocativemadhukṛt madhukṛtī madhukṛnti
Accusativemadhukṛt madhukṛtī madhukṛnti
Instrumentalmadhukṛtā madhukṛdbhyām madhukṛdbhiḥ
Dativemadhukṛte madhukṛdbhyām madhukṛdbhyaḥ
Ablativemadhukṛtaḥ madhukṛdbhyām madhukṛdbhyaḥ
Genitivemadhukṛtaḥ madhukṛtoḥ madhukṛtām
Locativemadhukṛti madhukṛtoḥ madhukṛtsu

Compound madhukṛt -

Adverb -madhukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria