Declension table of ?madhuhantṛ

Deva

MasculineSingularDualPlural
Nominativemadhuhantā madhuhantārau madhuhantāraḥ
Vocativemadhuhantaḥ madhuhantārau madhuhantāraḥ
Accusativemadhuhantāram madhuhantārau madhuhantṝn
Instrumentalmadhuhantrā madhuhantṛbhyām madhuhantṛbhiḥ
Dativemadhuhantre madhuhantṛbhyām madhuhantṛbhyaḥ
Ablativemadhuhantuḥ madhuhantṛbhyām madhuhantṛbhyaḥ
Genitivemadhuhantuḥ madhuhantroḥ madhuhantṝṇām
Locativemadhuhantari madhuhantroḥ madhuhantṛṣu

Compound madhuhantṛ -

Adverb -madhuhantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria