Declension table of ?madhugraha

Deva

MasculineSingularDualPlural
Nominativemadhugrahaḥ madhugrahau madhugrahāḥ
Vocativemadhugraha madhugrahau madhugrahāḥ
Accusativemadhugraham madhugrahau madhugrahān
Instrumentalmadhugraheṇa madhugrahābhyām madhugrahaiḥ madhugrahebhiḥ
Dativemadhugrahāya madhugrahābhyām madhugrahebhyaḥ
Ablativemadhugrahāt madhugrahābhyām madhugrahebhyaḥ
Genitivemadhugrahasya madhugrahayoḥ madhugrahāṇām
Locativemadhugrahe madhugrahayoḥ madhugraheṣu

Compound madhugraha -

Adverb -madhugraham -madhugrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria