Declension table of ?madhudūtī

Deva

FeminineSingularDualPlural
Nominativemadhudūtī madhudūtyau madhudūtyaḥ
Vocativemadhudūti madhudūtyau madhudūtyaḥ
Accusativemadhudūtīm madhudūtyau madhudūtīḥ
Instrumentalmadhudūtyā madhudūtībhyām madhudūtībhiḥ
Dativemadhudūtyai madhudūtībhyām madhudūtībhyaḥ
Ablativemadhudūtyāḥ madhudūtībhyām madhudūtībhyaḥ
Genitivemadhudūtyāḥ madhudūtyoḥ madhudūtīnām
Locativemadhudūtyām madhudūtyoḥ madhudūtīṣu

Compound madhudūti - madhudūtī -

Adverb -madhudūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria