Declension table of ?madhudughā

Deva

FeminineSingularDualPlural
Nominativemadhudughā madhudughe madhudughāḥ
Vocativemadhudughe madhudughe madhudughāḥ
Accusativemadhudughām madhudughe madhudughāḥ
Instrumentalmadhudughayā madhudughābhyām madhudughābhiḥ
Dativemadhudughāyai madhudughābhyām madhudughābhyaḥ
Ablativemadhudughāyāḥ madhudughābhyām madhudughābhyaḥ
Genitivemadhudughāyāḥ madhudughayoḥ madhudughānām
Locativemadhudughāyām madhudughayoḥ madhudughāsu

Adverb -madhudugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria