Declension table of ?madhudhāna

Deva

MasculineSingularDualPlural
Nominativemadhudhānaḥ madhudhānau madhudhānāḥ
Vocativemadhudhāna madhudhānau madhudhānāḥ
Accusativemadhudhānam madhudhānau madhudhānān
Instrumentalmadhudhānena madhudhānābhyām madhudhānaiḥ madhudhānebhiḥ
Dativemadhudhānāya madhudhānābhyām madhudhānebhyaḥ
Ablativemadhudhānāt madhudhānābhyām madhudhānebhyaḥ
Genitivemadhudhānasya madhudhānayoḥ madhudhānānām
Locativemadhudhāne madhudhānayoḥ madhudhāneṣu

Compound madhudhāna -

Adverb -madhudhānam -madhudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria