Declension table of ?madhucyut

Deva

MasculineSingularDualPlural
Nominativemadhucyut madhucyutau madhucyutaḥ
Vocativemadhucyut madhucyutau madhucyutaḥ
Accusativemadhucyutam madhucyutau madhucyutaḥ
Instrumentalmadhucyutā madhucyudbhyām madhucyudbhiḥ
Dativemadhucyute madhucyudbhyām madhucyudbhyaḥ
Ablativemadhucyutaḥ madhucyudbhyām madhucyudbhyaḥ
Genitivemadhucyutaḥ madhucyutoḥ madhucyutām
Locativemadhucyuti madhucyutoḥ madhucyutsu

Compound madhucyut -

Adverb -madhucyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria