Declension table of ?madhuṣpanda

Deva

MasculineSingularDualPlural
Nominativemadhuṣpandaḥ madhuṣpandau madhuṣpandāḥ
Vocativemadhuṣpanda madhuṣpandau madhuṣpandāḥ
Accusativemadhuṣpandam madhuṣpandau madhuṣpandān
Instrumentalmadhuṣpandena madhuṣpandābhyām madhuṣpandaiḥ madhuṣpandebhiḥ
Dativemadhuṣpandāya madhuṣpandābhyām madhuṣpandebhyaḥ
Ablativemadhuṣpandāt madhuṣpandābhyām madhuṣpandebhyaḥ
Genitivemadhuṣpandasya madhuṣpandayoḥ madhuṣpandānām
Locativemadhuṣpande madhuṣpandayoḥ madhuṣpandeṣu

Compound madhuṣpanda -

Adverb -madhuṣpandam -madhuṣpandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria