Declension table of ?madhuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativemadhuṣṭhānam madhuṣṭhāne madhuṣṭhānāni
Vocativemadhuṣṭhāna madhuṣṭhāne madhuṣṭhānāni
Accusativemadhuṣṭhānam madhuṣṭhāne madhuṣṭhānāni
Instrumentalmadhuṣṭhānena madhuṣṭhānābhyām madhuṣṭhānaiḥ
Dativemadhuṣṭhānāya madhuṣṭhānābhyām madhuṣṭhānebhyaḥ
Ablativemadhuṣṭhānāt madhuṣṭhānābhyām madhuṣṭhānebhyaḥ
Genitivemadhuṣṭhānasya madhuṣṭhānayoḥ madhuṣṭhānānām
Locativemadhuṣṭhāne madhuṣṭhānayoḥ madhuṣṭhāneṣu

Compound madhuṣṭhāna -

Adverb -madhuṣṭhānam -madhuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria