Declension table of ?madbhāva

Deva

MasculineSingularDualPlural
Nominativemadbhāvaḥ madbhāvau madbhāvāḥ
Vocativemadbhāva madbhāvau madbhāvāḥ
Accusativemadbhāvam madbhāvau madbhāvān
Instrumentalmadbhāvena madbhāvābhyām madbhāvaiḥ madbhāvebhiḥ
Dativemadbhāvāya madbhāvābhyām madbhāvebhyaḥ
Ablativemadbhāvāt madbhāvābhyām madbhāvebhyaḥ
Genitivemadbhāvasya madbhāvayoḥ madbhāvānām
Locativemadbhāve madbhāvayoḥ madbhāveṣu

Compound madbhāva -

Adverb -madbhāvam -madbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria