Declension table of madavihvala

Deva

NeuterSingularDualPlural
Nominativemadavihvalam madavihvale madavihvalāni
Vocativemadavihvala madavihvale madavihvalāni
Accusativemadavihvalam madavihvale madavihvalāni
Instrumentalmadavihvalena madavihvalābhyām madavihvalaiḥ
Dativemadavihvalāya madavihvalābhyām madavihvalebhyaḥ
Ablativemadavihvalāt madavihvalābhyām madavihvalebhyaḥ
Genitivemadavihvalasya madavihvalayoḥ madavihvalānām
Locativemadavihvale madavihvalayoḥ madavihvaleṣu

Compound madavihvala -

Adverb -madavihvalam -madavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria