Declension table of ?madavṛddhā

Deva

FeminineSingularDualPlural
Nominativemadavṛddhā madavṛddhe madavṛddhāḥ
Vocativemadavṛddhe madavṛddhe madavṛddhāḥ
Accusativemadavṛddhām madavṛddhe madavṛddhāḥ
Instrumentalmadavṛddhayā madavṛddhābhyām madavṛddhābhiḥ
Dativemadavṛddhāyai madavṛddhābhyām madavṛddhābhyaḥ
Ablativemadavṛddhāyāḥ madavṛddhābhyām madavṛddhābhyaḥ
Genitivemadavṛddhāyāḥ madavṛddhayoḥ madavṛddhānām
Locativemadavṛddhāyām madavṛddhayoḥ madavṛddhāsu

Adverb -madavṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria