Declension table of ?madaprada

Deva

NeuterSingularDualPlural
Nominativemadapradam madaprade madapradāni
Vocativemadaprada madaprade madapradāni
Accusativemadapradam madaprade madapradāni
Instrumentalmadapradena madapradābhyām madapradaiḥ
Dativemadapradāya madapradābhyām madapradebhyaḥ
Ablativemadapradāt madapradābhyām madapradebhyaḥ
Genitivemadapradasya madapradayoḥ madapradānām
Locativemadaprade madapradayoḥ madapradeṣu

Compound madaprada -

Adverb -madapradam -madapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria