Declension table of ?madapaṭu

Deva

MasculineSingularDualPlural
Nominativemadapaṭuḥ madapaṭū madapaṭavaḥ
Vocativemadapaṭo madapaṭū madapaṭavaḥ
Accusativemadapaṭum madapaṭū madapaṭūn
Instrumentalmadapaṭunā madapaṭubhyām madapaṭubhiḥ
Dativemadapaṭave madapaṭubhyām madapaṭubhyaḥ
Ablativemadapaṭoḥ madapaṭubhyām madapaṭubhyaḥ
Genitivemadapaṭoḥ madapaṭvoḥ madapaṭūnām
Locativemadapaṭau madapaṭvoḥ madapaṭuṣu

Compound madapaṭu -

Adverb -madapaṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria