Declension table of ?madantikā

Deva

FeminineSingularDualPlural
Nominativemadantikā madantike madantikāḥ
Vocativemadantike madantike madantikāḥ
Accusativemadantikām madantike madantikāḥ
Instrumentalmadantikayā madantikābhyām madantikābhiḥ
Dativemadantikāyai madantikābhyām madantikābhyaḥ
Ablativemadantikāyāḥ madantikābhyām madantikābhyaḥ
Genitivemadantikāyāḥ madantikayoḥ madantikānām
Locativemadantikāyām madantikayoḥ madantikāsu

Adverb -madantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria