Declension table of madanavaśa

Deva

MasculineSingularDualPlural
Nominativemadanavaśaḥ madanavaśau madanavaśāḥ
Vocativemadanavaśa madanavaśau madanavaśāḥ
Accusativemadanavaśam madanavaśau madanavaśān
Instrumentalmadanavaśena madanavaśābhyām madanavaśaiḥ madanavaśebhiḥ
Dativemadanavaśāya madanavaśābhyām madanavaśebhyaḥ
Ablativemadanavaśāt madanavaśābhyām madanavaśebhyaḥ
Genitivemadanavaśasya madanavaśayoḥ madanavaśānām
Locativemadanavaśe madanavaśayoḥ madanavaśeṣu

Compound madanavaśa -

Adverb -madanavaśam -madanavaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria