Declension table of ?madanatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativemadanatṛṣṇā madanatṛṣṇe madanatṛṣṇāḥ
Vocativemadanatṛṣṇe madanatṛṣṇe madanatṛṣṇāḥ
Accusativemadanatṛṣṇām madanatṛṣṇe madanatṛṣṇāḥ
Instrumentalmadanatṛṣṇayā madanatṛṣṇābhyām madanatṛṣṇābhiḥ
Dativemadanatṛṣṇāyai madanatṛṣṇābhyām madanatṛṣṇābhyaḥ
Ablativemadanatṛṣṇāyāḥ madanatṛṣṇābhyām madanatṛṣṇābhyaḥ
Genitivemadanatṛṣṇāyāḥ madanatṛṣṇayoḥ madanatṛṣṇānām
Locativemadanatṛṣṇāyām madanatṛṣṇayoḥ madanatṛṣṇāsu

Adverb -madanatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria