Declension table of ?madanasiṃha

Deva

MasculineSingularDualPlural
Nominativemadanasiṃhaḥ madanasiṃhau madanasiṃhāḥ
Vocativemadanasiṃha madanasiṃhau madanasiṃhāḥ
Accusativemadanasiṃham madanasiṃhau madanasiṃhān
Instrumentalmadanasiṃhena madanasiṃhābhyām madanasiṃhaiḥ madanasiṃhebhiḥ
Dativemadanasiṃhāya madanasiṃhābhyām madanasiṃhebhyaḥ
Ablativemadanasiṃhāt madanasiṃhābhyām madanasiṃhebhyaḥ
Genitivemadanasiṃhasya madanasiṃhayoḥ madanasiṃhānām
Locativemadanasiṃhe madanasiṃhayoḥ madanasiṃheṣu

Compound madanasiṃha -

Adverb -madanasiṃham -madanasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria