Declension table of ?madanapaṭṭikā

Deva

FeminineSingularDualPlural
Nominativemadanapaṭṭikā madanapaṭṭike madanapaṭṭikāḥ
Vocativemadanapaṭṭike madanapaṭṭike madanapaṭṭikāḥ
Accusativemadanapaṭṭikām madanapaṭṭike madanapaṭṭikāḥ
Instrumentalmadanapaṭṭikayā madanapaṭṭikābhyām madanapaṭṭikābhiḥ
Dativemadanapaṭṭikāyai madanapaṭṭikābhyām madanapaṭṭikābhyaḥ
Ablativemadanapaṭṭikāyāḥ madanapaṭṭikābhyām madanapaṭṭikābhyaḥ
Genitivemadanapaṭṭikāyāḥ madanapaṭṭikayoḥ madanapaṭṭikānām
Locativemadanapaṭṭikāyām madanapaṭṭikayoḥ madanapaṭṭikāsu

Adverb -madanapaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria