Declension table of ?madananṛpa

Deva

MasculineSingularDualPlural
Nominativemadananṛpaḥ madananṛpau madananṛpāḥ
Vocativemadananṛpa madananṛpau madananṛpāḥ
Accusativemadananṛpam madananṛpau madananṛpān
Instrumentalmadananṛpeṇa madananṛpābhyām madananṛpaiḥ madananṛpebhiḥ
Dativemadananṛpāya madananṛpābhyām madananṛpebhyaḥ
Ablativemadananṛpāt madananṛpābhyām madananṛpebhyaḥ
Genitivemadananṛpasya madananṛpayoḥ madananṛpāṇām
Locativemadananṛpe madananṛpayoḥ madananṛpeṣu

Compound madananṛpa -

Adverb -madananṛpam -madananṛpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria