Declension table of ?madanamohanī

Deva

FeminineSingularDualPlural
Nominativemadanamohanī madanamohanyau madanamohanyaḥ
Vocativemadanamohani madanamohanyau madanamohanyaḥ
Accusativemadanamohanīm madanamohanyau madanamohanīḥ
Instrumentalmadanamohanyā madanamohanībhyām madanamohanībhiḥ
Dativemadanamohanyai madanamohanībhyām madanamohanībhyaḥ
Ablativemadanamohanyāḥ madanamohanībhyām madanamohanībhyaḥ
Genitivemadanamohanyāḥ madanamohanyoḥ madanamohanīnām
Locativemadanamohanyām madanamohanyoḥ madanamohanīṣu

Compound madanamohani - madanamohanī -

Adverb -madanamohani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria