Declension table of ?madanakliṣṭa

Deva

MasculineSingularDualPlural
Nominativemadanakliṣṭaḥ madanakliṣṭau madanakliṣṭāḥ
Vocativemadanakliṣṭa madanakliṣṭau madanakliṣṭāḥ
Accusativemadanakliṣṭam madanakliṣṭau madanakliṣṭān
Instrumentalmadanakliṣṭena madanakliṣṭābhyām madanakliṣṭaiḥ madanakliṣṭebhiḥ
Dativemadanakliṣṭāya madanakliṣṭābhyām madanakliṣṭebhyaḥ
Ablativemadanakliṣṭāt madanakliṣṭābhyām madanakliṣṭebhyaḥ
Genitivemadanakliṣṭasya madanakliṣṭayoḥ madanakliṣṭānām
Locativemadanakliṣṭe madanakliṣṭayoḥ madanakliṣṭeṣu

Compound madanakliṣṭa -

Adverb -madanakliṣṭam -madanakliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria