Declension table of ?madanagṛha

Deva

NeuterSingularDualPlural
Nominativemadanagṛham madanagṛhe madanagṛhāṇi
Vocativemadanagṛha madanagṛhe madanagṛhāṇi
Accusativemadanagṛham madanagṛhe madanagṛhāṇi
Instrumentalmadanagṛheṇa madanagṛhābhyām madanagṛhaiḥ
Dativemadanagṛhāya madanagṛhābhyām madanagṛhebhyaḥ
Ablativemadanagṛhāt madanagṛhābhyām madanagṛhebhyaḥ
Genitivemadanagṛhasya madanagṛhayoḥ madanagṛhāṇām
Locativemadanagṛhe madanagṛhayoḥ madanagṛheṣu

Compound madanagṛha -

Adverb -madanagṛham -madanagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria