Declension table of madanacaturdaśī

Deva

FeminineSingularDualPlural
Nominativemadanacaturdaśī madanacaturdaśyau madanacaturdaśyaḥ
Vocativemadanacaturdaśi madanacaturdaśyau madanacaturdaśyaḥ
Accusativemadanacaturdaśīm madanacaturdaśyau madanacaturdaśīḥ
Instrumentalmadanacaturdaśyā madanacaturdaśībhyām madanacaturdaśībhiḥ
Dativemadanacaturdaśyai madanacaturdaśībhyām madanacaturdaśībhyaḥ
Ablativemadanacaturdaśyāḥ madanacaturdaśībhyām madanacaturdaśībhyaḥ
Genitivemadanacaturdaśyāḥ madanacaturdaśyoḥ madanacaturdaśīnām
Locativemadanacaturdaśyām madanacaturdaśyoḥ madanacaturdaśīṣu

Compound madanacaturdaśi - madanacaturdaśī -

Adverb -madanacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria