Declension table of ?madadvipa

Deva

MasculineSingularDualPlural
Nominativemadadvipaḥ madadvipau madadvipāḥ
Vocativemadadvipa madadvipau madadvipāḥ
Accusativemadadvipam madadvipau madadvipān
Instrumentalmadadvipena madadvipābhyām madadvipaiḥ madadvipebhiḥ
Dativemadadvipāya madadvipābhyām madadvipebhyaḥ
Ablativemadadvipāt madadvipābhyām madadvipebhyaḥ
Genitivemadadvipasya madadvipayoḥ madadvipānām
Locativemadadvipe madadvipayoḥ madadvipeṣu

Compound madadvipa -

Adverb -madadvipam -madadvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria