Declension table of ?madāmnāta

Deva

MasculineSingularDualPlural
Nominativemadāmnātaḥ madāmnātau madāmnātāḥ
Vocativemadāmnāta madāmnātau madāmnātāḥ
Accusativemadāmnātam madāmnātau madāmnātān
Instrumentalmadāmnātena madāmnātābhyām madāmnātaiḥ madāmnātebhiḥ
Dativemadāmnātāya madāmnātābhyām madāmnātebhyaḥ
Ablativemadāmnātāt madāmnātābhyām madāmnātebhyaḥ
Genitivemadāmnātasya madāmnātayoḥ madāmnātānām
Locativemadāmnāte madāmnātayoḥ madāmnāteṣu

Compound madāmnāta -

Adverb -madāmnātam -madāmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria