Declension table of ?madālasākhyāyikā

Deva

FeminineSingularDualPlural
Nominativemadālasākhyāyikā madālasākhyāyike madālasākhyāyikāḥ
Vocativemadālasākhyāyike madālasākhyāyike madālasākhyāyikāḥ
Accusativemadālasākhyāyikām madālasākhyāyike madālasākhyāyikāḥ
Instrumentalmadālasākhyāyikayā madālasākhyāyikābhyām madālasākhyāyikābhiḥ
Dativemadālasākhyāyikāyai madālasākhyāyikābhyām madālasākhyāyikābhyaḥ
Ablativemadālasākhyāyikāyāḥ madālasākhyāyikābhyām madālasākhyāyikābhyaḥ
Genitivemadālasākhyāyikāyāḥ madālasākhyāyikayoḥ madālasākhyāyikānām
Locativemadālasākhyāyikāyām madālasākhyāyikayoḥ madālasākhyāyikāsu

Adverb -madālasākhyāyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria