Declension table of ?māñjīraka

Deva

MasculineSingularDualPlural
Nominativemāñjīrakaḥ māñjīrakau māñjīrakāḥ
Vocativemāñjīraka māñjīrakau māñjīrakāḥ
Accusativemāñjīrakam māñjīrakau māñjīrakān
Instrumentalmāñjīrakeṇa māñjīrakābhyām māñjīrakaiḥ māñjīrakebhiḥ
Dativemāñjīrakāya māñjīrakābhyām māñjīrakebhyaḥ
Ablativemāñjīrakāt māñjīrakābhyām māñjīrakebhyaḥ
Genitivemāñjīrakasya māñjīrakayoḥ māñjīrakāṇām
Locativemāñjīrake māñjīrakayoḥ māñjīrakeṣu

Compound māñjīraka -

Adverb -māñjīrakam -māñjīrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria