Declension table of ?māñjiṣṭhikā

Deva

FeminineSingularDualPlural
Nominativemāñjiṣṭhikā māñjiṣṭhike māñjiṣṭhikāḥ
Vocativemāñjiṣṭhike māñjiṣṭhike māñjiṣṭhikāḥ
Accusativemāñjiṣṭhikām māñjiṣṭhike māñjiṣṭhikāḥ
Instrumentalmāñjiṣṭhikayā māñjiṣṭhikābhyām māñjiṣṭhikābhiḥ
Dativemāñjiṣṭhikāyai māñjiṣṭhikābhyām māñjiṣṭhikābhyaḥ
Ablativemāñjiṣṭhikāyāḥ māñjiṣṭhikābhyām māñjiṣṭhikābhyaḥ
Genitivemāñjiṣṭhikāyāḥ māñjiṣṭhikayoḥ māñjiṣṭhikānām
Locativemāñjiṣṭhikāyām māñjiṣṭhikayoḥ māñjiṣṭhikāsu

Adverb -māñjiṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria