Declension table of ?māñjiṣṭhika

Deva

NeuterSingularDualPlural
Nominativemāñjiṣṭhikam māñjiṣṭhike māñjiṣṭhikāni
Vocativemāñjiṣṭhika māñjiṣṭhike māñjiṣṭhikāni
Accusativemāñjiṣṭhikam māñjiṣṭhike māñjiṣṭhikāni
Instrumentalmāñjiṣṭhikena māñjiṣṭhikābhyām māñjiṣṭhikaiḥ
Dativemāñjiṣṭhikāya māñjiṣṭhikābhyām māñjiṣṭhikebhyaḥ
Ablativemāñjiṣṭhikāt māñjiṣṭhikābhyām māñjiṣṭhikebhyaḥ
Genitivemāñjiṣṭhikasya māñjiṣṭhikayoḥ māñjiṣṭhikānām
Locativemāñjiṣṭhike māñjiṣṭhikayoḥ māñjiṣṭhikeṣu

Compound māñjiṣṭhika -

Adverb -māñjiṣṭhikam -māñjiṣṭhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria