Declension table of ?mātuluṅgā

Deva

FeminineSingularDualPlural
Nominativemātuluṅgā mātuluṅge mātuluṅgāḥ
Vocativemātuluṅge mātuluṅge mātuluṅgāḥ
Accusativemātuluṅgām mātuluṅge mātuluṅgāḥ
Instrumentalmātuluṅgayā mātuluṅgābhyām mātuluṅgābhiḥ
Dativemātuluṅgāyai mātuluṅgābhyām mātuluṅgābhyaḥ
Ablativemātuluṅgāyāḥ mātuluṅgābhyām mātuluṅgābhyaḥ
Genitivemātuluṅgāyāḥ mātuluṅgayoḥ mātuluṅgānām
Locativemātuluṅgāyām mātuluṅgayoḥ mātuluṅgāsu

Adverb -mātuluṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria