Declension table of ?mātulaṅga

Deva

NeuterSingularDualPlural
Nominativemātulaṅgam mātulaṅge mātulaṅgāni
Vocativemātulaṅga mātulaṅge mātulaṅgāni
Accusativemātulaṅgam mātulaṅge mātulaṅgāni
Instrumentalmātulaṅgena mātulaṅgābhyām mātulaṅgaiḥ
Dativemātulaṅgāya mātulaṅgābhyām mātulaṅgebhyaḥ
Ablativemātulaṅgāt mātulaṅgābhyām mātulaṅgebhyaḥ
Genitivemātulaṅgasya mātulaṅgayoḥ mātulaṅgānām
Locativemātulaṅge mātulaṅgayoḥ mātulaṅgeṣu

Compound mātulaṅga -

Adverb -mātulaṅgam -mātulaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria