Declension table of ?mātulāhi

Deva

MasculineSingularDualPlural
Nominativemātulāhiḥ mātulāhī mātulāhayaḥ
Vocativemātulāhe mātulāhī mātulāhayaḥ
Accusativemātulāhim mātulāhī mātulāhīn
Instrumentalmātulāhinā mātulāhibhyām mātulāhibhiḥ
Dativemātulāhaye mātulāhibhyām mātulāhibhyaḥ
Ablativemātulāheḥ mātulāhibhyām mātulāhibhyaḥ
Genitivemātulāheḥ mātulāhyoḥ mātulāhīnām
Locativemātulāhau mātulāhyoḥ mātulāhiṣu

Compound mātulāhi -

Adverb -mātulāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria