Declension table of ?māti

Deva

FeminineSingularDualPlural
Nominativemātiḥ mātī mātayaḥ
Vocativemāte mātī mātayaḥ
Accusativemātim mātī mātīḥ
Instrumentalmātyā mātibhyām mātibhiḥ
Dativemātyai mātaye mātibhyām mātibhyaḥ
Ablativemātyāḥ māteḥ mātibhyām mātibhyaḥ
Genitivemātyāḥ māteḥ mātyoḥ mātīnām
Locativemātyām mātau mātyoḥ mātiṣu

Compound māti -

Adverb -māti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria