Declension table of ?mātariśvaka

Deva

NeuterSingularDualPlural
Nominativemātariśvakam mātariśvake mātariśvakāni
Vocativemātariśvaka mātariśvake mātariśvakāni
Accusativemātariśvakam mātariśvake mātariśvakāni
Instrumentalmātariśvakena mātariśvakābhyām mātariśvakaiḥ
Dativemātariśvakāya mātariśvakābhyām mātariśvakebhyaḥ
Ablativemātariśvakāt mātariśvakābhyām mātariśvakebhyaḥ
Genitivemātariśvakasya mātariśvakayoḥ mātariśvakānām
Locativemātariśvake mātariśvakayoḥ mātariśvakeṣu

Compound mātariśvaka -

Adverb -mātariśvakam -mātariśvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria