Declension table of ?mātalīya

Deva

MasculineSingularDualPlural
Nominativemātalīyaḥ mātalīyau mātalīyāḥ
Vocativemātalīya mātalīyau mātalīyāḥ
Accusativemātalīyam mātalīyau mātalīyān
Instrumentalmātalīyena mātalīyābhyām mātalīyaiḥ mātalīyebhiḥ
Dativemātalīyāya mātalīyābhyām mātalīyebhyaḥ
Ablativemātalīyāt mātalīyābhyām mātalīyebhyaḥ
Genitivemātalīyasya mātalīyayoḥ mātalīyānām
Locativemātalīye mātalīyayoḥ mātalīyeṣu

Compound mātalīya -

Adverb -mātalīyam -mātalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria